प्रातिपदिकेषु अपवादशास्त्रम्

Authors

  • डॉ. हेमन्तकृष्ण शर्मा Author

DOI:

https://doi.org/10.7492/6mtfrh79

Abstract

कस्यापि भाषायाः ज्ञानवृद्धये व्याकरणस्य ज्ञानमावश्यकमिति व्याकरणं भाषाप्रवाहं नियन्त्रितं करोति तथा च तस्मिन् उत्पन्नदोषानां निवारणं कृत्वा भाषायाः शुद्धस्वरूपस्य रक्षां करोति। संस्कृतं यादृशी विशिष्टभाषायाः ज्ञानस्य कृते तु व्याकरणस्य ज्ञानं नितान्तमपेक्षितम्। व्याकरणज्ञानेन विना कोऽपि जनः पाण्डित्यं न प्राप्तुं शक्नोति। शरीरावयवेषु प्रधानमङ्गं मुखं तद्वदेव हि वेदाङ्गेषु प्रधानत्वेन अङ्गीकृतं व्याकरणं तदुक्तं पाणिनीयशिक्षायामुक्तम्-

Published

2012-2024

Issue

Section

Articles

How to Cite

प्रातिपदिकेषु अपवादशास्त्रम्. (2024). Ajasra ISSN 2278-3741, 13(4), 167-169. https://doi.org/10.7492/6mtfrh79

Share