संस्कृतवाङ्मये वैज्ञानिकविवेचनम्

Authors

  • संगम जी झा Author

DOI:

https://doi.org/10.7492/7d12ka13

Abstract

संस्कृतम् अध्यात्मविज्ञानप्रधानं संस्कृते भारतीयं प्राचीनतमं विशालतमं व्यापकतमञ्च वाङ्मयं सुरक्षितमस्ति। अत्र एकैकं शास्त्रं वैज्ञानिकमिति वक्तुं शक्यते। साम्प्रतं जगति वैज्ञानिकचमत्काराः सर्वत्र श्रूयन्ते $ दृश्यन्ते च। इदानीं भुवि जले वियति च मानवगति, सुलभा भूयांसि, आणविकास्त्राणि सृष्टानि सन्ति। येषाम् आंशिकप्रयोगादपि विश्वं विलीयेत। प्रक्षेपास्त्रप्रयोगन सुदूरवर्त्तिनं देशं विनाशम् आनेतुं वयं क्षमाः स्मः।

Published

2012-2024

Issue

Section

Articles

How to Cite

संस्कृतवाङ्मये वैज्ञानिकविवेचनम्. (2024). Ajasra ISSN 2278-3741, 13(5), 27-31. https://doi.org/10.7492/7d12ka13

Share