तरुकथा-लघुकाव्ये शरदृतोः वर्णनम् ‘‘नन्वयं रामचन्द्रः स्वयमेव कालिदासोऽवतीर्णोऽस्ति। प्रतिपदकवनीयचातुर्यञ्चेतस्यञ्चयति तद्रूपम्।।’’

Authors

  • डाॅ0 कृष्णकान्त झा रंजेश्वर झा Author

DOI:

https://doi.org/10.7492/6czpxa64

Abstract

मिथिला-महीमणि-विद्यावाचस्पति-पूज्यपादैः आचार्यैः पं0 श्रीरामचन्द्र मिश्र2 महाकविभिः प्रणीतानि कतिपय-महाकाव्यादीनि पुस्तकानि सन्ति। तेषु काव्येषु ‘‘तरुकथा’’3 नामकं लघुकाव्यम् एकोत्कृष्टश्रेण्याः काव्यरूपे परिणतमस्ति। तरुकथाकाव्ये महाकवयः सहकार(आम्रवृक्ष)विशेषस्य कथनस्य माध्यमेन काव्योचित-समग्रगुणैः युक्तं काव्यस्याऽस्य प्रणीतवन्तः। अत्र ऋतूनां वर्णनं अतीवमनोरमं पदलालित्यपूर्णञ्चास्ति। यद्यपि महाकविभिः समेषां ऋतूनां सारगर्भितं वर्णनं वर्णितमस्ति, तथापि शरदृतोः भिन्नरूपं द्रष्टुं प्रतिभाति। अथ च वत्र्तमान-सन्दर्भे काव्यस्याऽस्य शरदृतोः वर्णनं कत्र्तुमपेक्षितमस्ति-

Published

2012-2024

Issue

Section

Articles

How to Cite

तरुकथा-लघुकाव्ये शरदृतोः वर्णनम् ‘‘नन्वयं रामचन्द्रः स्वयमेव कालिदासोऽवतीर्णोऽस्ति। प्रतिपदकवनीयचातुर्यञ्चेतस्यञ्चयति तद्रूपम्।।’’. (2024). Ajasraa ISSN 2278-3741 UGC CARE 1, 13(5), 62-67. https://doi.org/10.7492/6czpxa64

Share