पाणिनि-कातन्त्रव्याकरणयोः कृदन्तप्रकरणस्य तुलनात्मकमध्ययनम्
DOI:
https://doi.org/10.7492/nzbrz768Abstract
वेदमन्त्रस्य शुद्धोच्चारणार्थम् अर्थबोधार्थञ्च व्याकरणस्यावश्यकता वर्तते। व्याकरणपाठेनविना वेदमन्त्राणां शुद्धोच्चारणं कदापि न भवति। अपि च शब्दस्यार्थबोधश्च अत्यन्तं दुष्करो भवति। तस्माद् हेतोः वेदाङ्गस्य प्रादुर्भावोऽभवत्। वयं जानीमो यत्षट् वेदाङ्गानि सन्ति। यथा- शिक्षा, कल्पः, व्याकरणम्, निरुक्तं, छन्दः, ज्योतिषश्चेति। वेदाङ्गेषु प्रधानंतावत् व्याकरणम्। विषयेऽस्मिन् महाभष्यकारेणोक्तम्-‘प्रधानं च षट्ष्वङ्गेषु व्याकरणम्’[1] इति।अर्थात् षड्वेदाङ्गेषु व्याकरणं मुख्यरूपेण प्रतिभाति।
[1]. म.भा.१/१३
Published
2012-2024
Issue
Section
Articles
How to Cite
पाणिनि-कातन्त्रव्याकरणयोः कृदन्तप्रकरणस्य तुलनात्मकमध्ययनम्. (2024). Ajasraa ISSN 2278-3741 UGC CARE 1, 13(7), 60-67. https://doi.org/10.7492/nzbrz768