पाणिनि-कातन्त्रव्याकरणयोः कृदन्तप्रकरणस्य तुलनात्मकमध्ययनम्

Authors

  • विद्युत्-कुमार-वर्मणः Author

DOI:

https://doi.org/10.7492/nzbrz768

Abstract

वेदमन्त्रस्य शुद्धोच्चारणार्थम् अर्थबोधार्थञ्च व्याकरणस्यावश्यकता वर्तते। व्याकरणपाठेनविना वेदमन्त्राणां शुद्धोच्चारणं कदापि न भवति। अपि च शब्दस्यार्थबोधश्च अत्यन्तं दुष्करो भवति। तस्माद् हेतोः वेदाङ्गस्य प्रादुर्भावोऽभवत्। वयं जानीमो यत्षट् वेदाङ्गानि सन्ति। यथा- शिक्षा, कल्पः, व्याकरणम्, निरुक्तं, छन्दः, ज्योतिषश्चेति। वेदाङ्गेषु प्रधानंतावत् व्याकरणम्। विषयेऽस्मिन् महाभष्यकारेणोक्तम्-‘प्रधानं षट्ष्वङ्गेषु व्याकरणम्[1] इति।अर्थात् षड्वेदाङ्गेषु व्याकरणं मुख्यरूपेण प्रतिभाति।

 

[1]. म.भा.१/१३

Published

2012-2024

Issue

Section

Articles

How to Cite

पाणिनि-कातन्त्रव्याकरणयोः कृदन्तप्रकरणस्य तुलनात्मकमध्ययनम्. (2024). Ajasraa ISSN 2278-3741 UGC CARE 1, 13(7), 60-67. https://doi.org/10.7492/nzbrz768

Share