अपादानकारकविमर्शः

Authors

  • डा. खेमलालशर्मः Author

DOI:

https://doi.org/10.7492/fb6ssw85

Abstract

पाणिनीयव्याकरणस्य अपादानकारकस्य चिन्तने नैकानां ग्रन्थानां प्रमाणं वीक्ष्य सप्रामाणिकं तत्त्वञ्च उद्धृतो वर्तते । कस्तावत् अपादानमित्यत्र- ‘ध्रुवमपायेऽपादानम् यदवृत्तौ अपायोविश्लेषः तस्मिन् साध्ये ध्रुवमवधिभूतं कारकमपादानसंज्ञकम्।

 

 

Published

2012-2024

Issue

Section

Articles

How to Cite

अपादानकारकविमर्शः. (2024). Ajasraa ISSN 2278-3741, 13(10), 137-141. https://doi.org/10.7492/fb6ssw85

Share