कालिदासस्य प्रतिभा
DOI:
https://doi.org/10.7492/xqkm5947Abstract
संस्कृतसाहित्यसम्प्रदायानुसारेण प्रतिभाया एव प्राथम्यं सर्वैः शास्त्रकारैरङगीकृतम्। सैव कवेरिव सहृदयस्यापि प्राणभूता। तदुक्तं कविसहृदयमूर्धन्येन राजशेखरेण – कवेरुपकुर्वाणा कारयित्री, भावस्योपकुर्वाणा भावयित्री चेति प्रतिभा द्विविधा[1]। आशैशवात् सकलप्रमाणव्यापारैः स्वयमनुभूतं निखिलमप्यर्थजातम्, पुनरार्जितानां सर्वेषां शास्त्राणां ज्ञानम्, चतुःषष्टिकलानां ज्ञानम् इत्येतत्सर्वं व्युत्पत्तावन्तर्भवति। एतादृश व्युत्पत्त्या महती काव्यसामग्री कवेरुपस्थिता भवति। तस्यास्तु यथावदुपयोगे कवेः प्रतिभा।
Published
2012-2024
Issue
Section
Articles
How to Cite
कालिदासस्य प्रतिभा. (2024). Ajasraa ISSN 2278-3741 UGC CARE 1, 13(12), 104-107. https://doi.org/10.7492/xqkm5947