बौद्धधर्मे नवीनसंस्कृतिः - एकं सिंहावलोकनम्
DOI:
https://doi.org/10.7492/hvy4g314Abstract
ईशवीयपूर्व-षष्ठशताब्द्यां भारतीयधर्मचिन्तनस्य इतिहासे तथा च बौद्धिकनवयुगेतिहासे बौद्धधर्मो गुरुत्वपूर्णोऽस्ति। भारतं स्वातन्त्र्य-भ्रातृत्व-समता-समाजस्य कृते स्वस्य मानवतावादीनां आदर्शान् आनयन् महतो धर्मोदयस्य साक्ष्यस्मिन् शतके अभवत्। ऋत्विजाः ब्राह्मणानां निर्देशानुसारं संस्कारं क्लिष्टं कृतवन्तः। अनेकदेवतानां ब्राह्मणानाञ्च मार्गदर्शने तदा प्रचलितपूजाप्रथानां अनुसरणं कृत्वा, अथर्ववेदस्य अत्यन्तात्मशोषणस्य भ्रमात्मकाभ्यासानां अवलोकनानां च विपरीतम् इमं नूतनधर्मं प्राप्तुम्, इच्छतः कस्यचित् जनस्य अनुसरणं कर्तुं, संगठितनीतिसंहिता मोक्षस्य उच्चतमं लक्ष्यम् अनुशंसितवान्। बुद्धः स्वयमेव प्रतिदेशं गत्वा स्वस्य धम्मस्य प्रचारं कुर्वन् आर्यजनानां गृहस्थानां समीपेऽपि उपस्थितः अभूत्, ये तस्य श्रेष्ठतायाः प्रत्ययेन निवृत्ताः भूत्वा धनलोकं त्यक्त्वा, महत्याः मठव्यवस्थायाः कृते स्वकार्यं कर्तुं प्रवृत्ताः आसन्। बुद्धस्य शिक्षायाः एषा प्रक्रिया सामान्यजनानाम् कृते महती आसीत्। भगवतः निर्वाणस्य अनन्तरम् अपि तस्य शिष्यैः बौद्धधर्मः निरन्तरं प्रचलति स्म। सद्धर्मपुण्ड्रिके एकः अंशः सिद्धयते यत् बुद्धस्य निर्वाणस्य अनन्तरं दीर्घकालं यावत् धर्मप्रसारणे शिष्याणां महत्त्वपूर्णा भूमिका आसीत्। यथोच्यते -