सांख्यदर्शनानुसारं मनुष्यसृष्टेः क्रमः वैज्ञानिकता च
DOI:
https://doi.org/10.7492/kxwkb948Abstract
भारतीयदर्शशास्त्राणि मोक्षशास्त्राणि। तत्र जगतो जीवस्य चोत्पत्तेः कारणमन्विष्य तत्कारणैकान्तिकात्यन्तिकलीनमेव मोक्ष इत्युच्यते। जगतो जीवस्य च कारणत्वेन विविधदार्शनिकानां विविधमतानि परिलक्ष्यन्तेऽस्मिभिः। विश्वस्य प्राचीनतमे मोक्षशास्त्रे सांख्यशास्त्रे वा जगतो जीवस्य च मूलकारणत्वेन प्रकृति-पुरषौ मन्यते। सामग्रिकजडानां कारणं प्रकृतिः तथा चेतनानां जीवानां वा कारणं पुरुष इत्युच्यते। जीवेषु सर्वाधिकबुद्धिमन्तारः मनुष्याः श्रेष्ठाः मन्यन्ते। अतः मनुष्यसृष्टेः कस्तावत्क्रमः इत्यस्मिन् विषये चर्चा क्रमेण अधोल्लिखितेन क्रियते।
Published
2012-2024
Issue
Section
Articles
How to Cite
सांख्यदर्शनानुसारं मनुष्यसृष्टेः क्रमः वैज्ञानिकता च. (2025). Ajasraa ISSN 2278-3741 UGC CARE 1, 14(6), 6-11. https://doi.org/10.7492/kxwkb948