श्रीमद्भगवद्गीतायाम् आचरणशुद्धिः : एका समीक्षा
DOI:
https://doi.org/10.7492/t00yvv93Abstract
दुस्तरस्य भवपारावारस्य उत्तीर्णाय यदि कस्यचिद् वासना उत्पद्यते, यदि कश्चिद् ईश्वरस्य आराधनायै अमृतरसे तनु-मनसोः निमग्नं कर्तुमिच्छति, यदि कर्मज्ञानयोः मिलितयोः सतोः निर्द्वान्द्विकं समुद्रं विहारतुमिच्छा कस्यचित् तिष्ठति तर्हि श्रेष्ठव्यक्तेः आचरणानुसरणं करणीयम् इति मया मन्यते। ततः श्रीमद्भगवद्गीतायां कीदृशम् आचरणम् जातं तस्य को शुद्ध्युपायः तदेव मम शोधपत्रस्य विषयः अस्ति।
Published
2012-2024
Issue
Section
Articles
How to Cite
श्रीमद्भगवद्गीतायाम् आचरणशुद्धिः : एका समीक्षा. (2025). Ajasraa ISSN 2278-3741 UGC CARE 1, 14(6), 40-46. https://doi.org/10.7492/t00yvv93