बराकसंस्कृतरत्नानाम् आवर्तनम् : बराकोपत्यकायाः संस्कृतविदुषां योगदानम्
DOI:
https://doi.org/10.7492/zf1q2m67Abstract
एतस्य पत्रस्य शीर्षकः - बराकसंस्कृतरत्नानाम् आवर्तनम् : बराकोपत्यकायाः संस्कृतविदुषां योगदानम् । भारतवर्षं संस्कृतक्षेत्रम् ।अतः एतस्य स्थलस्य संस्कृतभाषाप्रचारस्य साध्यरूपयोः अध्ययनाध्यापनौ एवञ्च साधनरूपाणां आचार्यपण्डितावदानकर्तागुरुशिष्याः च सर्वत्रं परिलक्ष्यन्ते। सम्पूर्णं भारतं संस्कृतरत्नक्षेत्रम्, अतः कथनानुसृत्या एतस्य उत्तरपूर्वांचलभारतस्य संस्कृतक्षेत्रावदानकर्तानाम् अवदानमपि न क्षीणापितु अधिकम्। बराकोपत्यकायाः संस्कृतप्रसारकार्याणां प्रमुखभुमिकानिर्वहनानां हेतुनां मुख्यतः असमः विश्वविद्यालयः एवञ्च महाविद्यालयानाम्, माध्यमिकविद्यालयानाम् प्राथमिकविद्यालयानां च अवदानानां दृश्यन्ते। एतेषु संस्थानेषु कार्यरतानेकविद्वत्सु संस्कृतसङ्कल्पावरणेषु आवृत्तमास्तयः अनेकसंस्कृतप्राणपुष्पवत् संस्कृतप्रजन्मभविष्यरत्नाः। वस्तुतः संस्कृताध्ययनेषु संस्कृतपाठ्यक्रमसामग्रीषु अल्पतानुपलब्धताबहुमूल्यताश्च संस्कृतध्ययनसङ्कटरूपेषु उल्लेखाः भवन्ति। अन्यविषयाणां तुलनाप्रसङ्गाश्रित्वा संस्कृतमार्गदर्शकाभावानां संस्कृतध्ययनक्षेत्राणां प्रमुखः बाधकरूपेणापि परिलक्ष्यन्ते।अतः अत्र बराकोपत्यकायाः मनीषापूञ्जमनीषिणां संस्कृताध्ययनाध्यापनावदानश्च संस्कृतप्रचारप्रसारयोगदानश्चेति सूचनाः लभितुं शक्यन्ते। अस्तिषु तेषु केचित्समुज्ज्वलरत्नवत् बराकरत्नेषु येषासु संस्कृतभाषाज्ञानपीयूषप्रवाहेषु प्रभाविताः भवन्ति सर्वदा नवीनसंस्कृतानुरागोत्साहरूपज्ञानप्रवाहम् । एतस्मिन पत्रे संक्षिप्तरूपे बराकोपत्यकायां संस्कृतविद्वत्सु योगदानवदानकर्तासु सूचनासु प्राप्यन्ते। तानि रचिताः पुस्तकानि शोधपत्राणि शोधकार्याणां च सूचनाः उपलभ्यन्ते । एतस्य पत्रस्य मुख्योद्देश्यः बराकोपत्यकायाः संस्कृतविकासानां हेतुनां येषाणां मनीषिणामवदानानां सन्ति तेषां संस्कृतसेवाकार्यसूचनानां उपस्थानम् एवञ्च संस्कृतक्षेत्रावदानकर्तानां अमूल्यमेतेषां सूचनाः दत्त्वा संस्कृतभाषाणां प्रति चेतनोद्दिपनस्य वर्धनम् च । कारणं संस्कृतयोगक्षेमसाधनस्य एवञ्च संस्कृतक्षेत्रविस्तारस्य उपायम् अप्राप्तस्यप्राप्तिः प्राप्तरक्षणं रक्षणविवर्धनी वृद्धस्य तीर्थेषु प्रतिपादनेन सम्भवाः भवन्ति।प्रस्तुतीकरणप्रसङ्गेतस्मिन् पत्रे साक्षात्कारप्रश्नोत्तरीसर्वेक्षणश्चेति पद्धतिषु उपयोगाः भवन्ति।